सुबन्तावली ?चापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचापयिष्यमाणः चापयिष्यमाणौ चापयिष्यमाणाः
सम्बोधनम्चापयिष्यमाण चापयिष्यमाणौ चापयिष्यमाणाः
द्वितीयाचापयिष्यमाणम् चापयिष्यमाणौ चापयिष्यमाणान्
तृतीयाचापयिष्यमाणेन चापयिष्यमाणाभ्याम् चापयिष्यमाणैः चापयिष्यमाणेभिः
चतुर्थीचापयिष्यमाणाय चापयिष्यमाणाभ्याम् चापयिष्यमाणेभ्यः
पञ्चमीचापयिष्यमाणात् चापयिष्यमाणाभ्याम् चापयिष्यमाणेभ्यः
षष्ठीचापयिष्यमाणस्य चापयिष्यमाणयोः चापयिष्यमाणानाम्
सप्तमीचापयिष्यमाणे चापयिष्यमाणयोः चापयिष्यमाणेषु

समास चापयिष्यमाण

अव्यय ॰चापयिष्यमाणम् ॰चापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria