सुबन्तावली ?चणमान

Roma

पुमान्एकद्विबहु
प्रथमाचणमानः चणमानौ चणमानाः
सम्बोधनम्चणमान चणमानौ चणमानाः
द्वितीयाचणमानम् चणमानौ चणमानान्
तृतीयाचणमानेन चणमानाभ्याम् चणमानैः चणमानेभिः
चतुर्थीचणमानाय चणमानाभ्याम् चणमानेभ्यः
पञ्चमीचणमानात् चणमानाभ्याम् चणमानेभ्यः
षष्ठीचणमानस्य चणमानयोः चणमानानाम्
सप्तमीचणमाने चणमानयोः चणमानेषु

समास चणमान

अव्यय ॰चणमानम् ॰चणमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria