सुबन्तावली चणक

Roma

पुमान्एकद्विबहु
प्रथमाचणकः चणकौ चणकाः
सम्बोधनम्चणक चणकौ चणकाः
द्वितीयाचणकम् चणकौ चणकान्
तृतीयाचणकेन चणकाभ्याम् चणकैः चणकेभिः
चतुर्थीचणकाय चणकाभ्याम् चणकेभ्यः
पञ्चमीचणकात् चणकाभ्याम् चणकेभ्यः
षष्ठीचणकस्य चणकयोः चणकानाम्
सप्तमीचणके चणकयोः चणकेषु

समास चणक

अव्यय ॰चणकम् ॰चणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria