Declension table of ?caṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecaṇḍiṣyamāṇaḥ caṇḍiṣyamāṇau caṇḍiṣyamāṇāḥ
Vocativecaṇḍiṣyamāṇa caṇḍiṣyamāṇau caṇḍiṣyamāṇāḥ
Accusativecaṇḍiṣyamāṇam caṇḍiṣyamāṇau caṇḍiṣyamāṇān
Instrumentalcaṇḍiṣyamāṇena caṇḍiṣyamāṇābhyām caṇḍiṣyamāṇaiḥ caṇḍiṣyamāṇebhiḥ
Dativecaṇḍiṣyamāṇāya caṇḍiṣyamāṇābhyām caṇḍiṣyamāṇebhyaḥ
Ablativecaṇḍiṣyamāṇāt caṇḍiṣyamāṇābhyām caṇḍiṣyamāṇebhyaḥ
Genitivecaṇḍiṣyamāṇasya caṇḍiṣyamāṇayoḥ caṇḍiṣyamāṇānām
Locativecaṇḍiṣyamāṇe caṇḍiṣyamāṇayoḥ caṇḍiṣyamāṇeṣu

Compound caṇḍiṣyamāṇa -

Adverb -caṇḍiṣyamāṇam -caṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria