सुबन्तावली ?चण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचण्डिष्यमाणः चण्डिष्यमाणौ चण्डिष्यमाणाः
सम्बोधनम्चण्डिष्यमाण चण्डिष्यमाणौ चण्डिष्यमाणाः
द्वितीयाचण्डिष्यमाणम् चण्डिष्यमाणौ चण्डिष्यमाणान्
तृतीयाचण्डिष्यमाणेन चण्डिष्यमाणाभ्याम् चण्डिष्यमाणैः चण्डिष्यमाणेभिः
चतुर्थीचण्डिष्यमाणाय चण्डिष्यमाणाभ्याम् चण्डिष्यमाणेभ्यः
पञ्चमीचण्डिष्यमाणात् चण्डिष्यमाणाभ्याम् चण्डिष्यमाणेभ्यः
षष्ठीचण्डिष्यमाणस्य चण्डिष्यमाणयोः चण्डिष्यमाणानाम्
सप्तमीचण्डिष्यमाणे चण्डिष्यमाणयोः चण्डिष्यमाणेषु

समास चण्डिष्यमाण

अव्यय ॰चण्डिष्यमाणम् ॰चण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria