Declension table of ?cañciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecañciṣyamāṇaḥ cañciṣyamāṇau cañciṣyamāṇāḥ
Vocativecañciṣyamāṇa cañciṣyamāṇau cañciṣyamāṇāḥ
Accusativecañciṣyamāṇam cañciṣyamāṇau cañciṣyamāṇān
Instrumentalcañciṣyamāṇena cañciṣyamāṇābhyām cañciṣyamāṇaiḥ cañciṣyamāṇebhiḥ
Dativecañciṣyamāṇāya cañciṣyamāṇābhyām cañciṣyamāṇebhyaḥ
Ablativecañciṣyamāṇāt cañciṣyamāṇābhyām cañciṣyamāṇebhyaḥ
Genitivecañciṣyamāṇasya cañciṣyamāṇayoḥ cañciṣyamāṇānām
Locativecañciṣyamāṇe cañciṣyamāṇayoḥ cañciṣyamāṇeṣu

Compound cañciṣyamāṇa -

Adverb -cañciṣyamāṇam -cañciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria