सुबन्तावली ?चञ्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचञ्चिष्यमाणः चञ्चिष्यमाणौ चञ्चिष्यमाणाः
सम्बोधनम्चञ्चिष्यमाण चञ्चिष्यमाणौ चञ्चिष्यमाणाः
द्वितीयाचञ्चिष्यमाणम् चञ्चिष्यमाणौ चञ्चिष्यमाणान्
तृतीयाचञ्चिष्यमाणेन चञ्चिष्यमाणाभ्याम् चञ्चिष्यमाणैः चञ्चिष्यमाणेभिः
चतुर्थीचञ्चिष्यमाणाय चञ्चिष्यमाणाभ्याम् चञ्चिष्यमाणेभ्यः
पञ्चमीचञ्चिष्यमाणात् चञ्चिष्यमाणाभ्याम् चञ्चिष्यमाणेभ्यः
षष्ठीचञ्चिष्यमाणस्य चञ्चिष्यमाणयोः चञ्चिष्यमाणानाम्
सप्तमीचञ्चिष्यमाणे चञ्चिष्यमाणयोः चञ्चिष्यमाणेषु

समास चञ्चिष्यमाण

अव्यय ॰चञ्चिष्यमाणम् ॰चञ्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria