Declension table of ?brahmyamāṇa

Deva

MasculineSingularDualPlural
Nominativebrahmyamāṇaḥ brahmyamāṇau brahmyamāṇāḥ
Vocativebrahmyamāṇa brahmyamāṇau brahmyamāṇāḥ
Accusativebrahmyamāṇam brahmyamāṇau brahmyamāṇān
Instrumentalbrahmyamāṇena brahmyamāṇābhyām brahmyamāṇaiḥ brahmyamāṇebhiḥ
Dativebrahmyamāṇāya brahmyamāṇābhyām brahmyamāṇebhyaḥ
Ablativebrahmyamāṇāt brahmyamāṇābhyām brahmyamāṇebhyaḥ
Genitivebrahmyamāṇasya brahmyamāṇayoḥ brahmyamāṇānām
Locativebrahmyamāṇe brahmyamāṇayoḥ brahmyamāṇeṣu

Compound brahmyamāṇa -

Adverb -brahmyamāṇam -brahmyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria