सुबन्तावली ?ब्रह्म्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्म्यमाणः ब्रह्म्यमाणौ ब्रह्म्यमाणाः
सम्बोधनम्ब्रह्म्यमाण ब्रह्म्यमाणौ ब्रह्म्यमाणाः
द्वितीयाब्रह्म्यमाणम् ब्रह्म्यमाणौ ब्रह्म्यमाणान्
तृतीयाब्रह्म्यमाणेन ब्रह्म्यमाणाभ्याम् ब्रह्म्यमाणैः ब्रह्म्यमाणेभिः
चतुर्थीब्रह्म्यमाणाय ब्रह्म्यमाणाभ्याम् ब्रह्म्यमाणेभ्यः
पञ्चमीब्रह्म्यमाणात् ब्रह्म्यमाणाभ्याम् ब्रह्म्यमाणेभ्यः
षष्ठीब्रह्म्यमाणस्य ब्रह्म्यमाणयोः ब्रह्म्यमाणानाम्
सप्तमीब्रह्म्यमाणे ब्रह्म्यमाणयोः ब्रह्म्यमाणेषु

समास ब्रह्म्यमाण

अव्यय ॰ब्रह्म्यमाणम् ॰ब्रह्म्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria