Declension table of ?brāhmasphuṭa

Deva

MasculineSingularDualPlural
Nominativebrāhmasphuṭaḥ brāhmasphuṭau brāhmasphuṭāḥ
Vocativebrāhmasphuṭa brāhmasphuṭau brāhmasphuṭāḥ
Accusativebrāhmasphuṭam brāhmasphuṭau brāhmasphuṭān
Instrumentalbrāhmasphuṭena brāhmasphuṭābhyām brāhmasphuṭaiḥ brāhmasphuṭebhiḥ
Dativebrāhmasphuṭāya brāhmasphuṭābhyām brāhmasphuṭebhyaḥ
Ablativebrāhmasphuṭāt brāhmasphuṭābhyām brāhmasphuṭebhyaḥ
Genitivebrāhmasphuṭasya brāhmasphuṭayoḥ brāhmasphuṭānām
Locativebrāhmasphuṭe brāhmasphuṭayoḥ brāhmasphuṭeṣu

Compound brāhmasphuṭa -

Adverb -brāhmasphuṭam -brāhmasphuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria