सुबन्तावली ?ब्राह्मस्फुट

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मस्फुटः ब्राह्मस्फुटौ ब्राह्मस्फुटाः
सम्बोधनम्ब्राह्मस्फुट ब्राह्मस्फुटौ ब्राह्मस्फुटाः
द्वितीयाब्राह्मस्फुटम् ब्राह्मस्फुटौ ब्राह्मस्फुटान्
तृतीयाब्राह्मस्फुटेन ब्राह्मस्फुटाभ्याम् ब्राह्मस्फुटैः ब्राह्मस्फुटेभिः
चतुर्थीब्राह्मस्फुटाय ब्राह्मस्फुटाभ्याम् ब्राह्मस्फुटेभ्यः
पञ्चमीब्राह्मस्फुटात् ब्राह्मस्फुटाभ्याम् ब्राह्मस्फुटेभ्यः
षष्ठीब्राह्मस्फुटस्य ब्राह्मस्फुटयोः ब्राह्मस्फुटानाम्
सप्तमीब्राह्मस्फुटे ब्राह्मस्फुटयोः ब्राह्मस्फुटेषु

समास ब्राह्मस्फुट

अव्यय ॰ब्राह्मस्फुटम् ॰ब्राह्मस्फुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria