Declension table of brāhmagupta

Deva

MasculineSingularDualPlural
Nominativebrāhmaguptaḥ brāhmaguptau brāhmaguptāḥ
Vocativebrāhmagupta brāhmaguptau brāhmaguptāḥ
Accusativebrāhmaguptam brāhmaguptau brāhmaguptān
Instrumentalbrāhmaguptena brāhmaguptābhyām brāhmaguptaiḥ brāhmaguptebhiḥ
Dativebrāhmaguptāya brāhmaguptābhyām brāhmaguptebhyaḥ
Ablativebrāhmaguptāt brāhmaguptābhyām brāhmaguptebhyaḥ
Genitivebrāhmaguptasya brāhmaguptayoḥ brāhmaguptānām
Locativebrāhmagupte brāhmaguptayoḥ brāhmagupteṣu

Compound brāhmagupta -

Adverb -brāhmaguptam -brāhmaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria