सुबन्तावली ब्राह्मगुप्त

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मगुप्तः ब्राह्मगुप्तौ ब्राह्मगुप्ताः
सम्बोधनम्ब्राह्मगुप्त ब्राह्मगुप्तौ ब्राह्मगुप्ताः
द्वितीयाब्राह्मगुप्तम् ब्राह्मगुप्तौ ब्राह्मगुप्तान्
तृतीयाब्राह्मगुप्तेन ब्राह्मगुप्ताभ्याम् ब्राह्मगुप्तैः ब्राह्मगुप्तेभिः
चतुर्थीब्राह्मगुप्ताय ब्राह्मगुप्ताभ्याम् ब्राह्मगुप्तेभ्यः
पञ्चमीब्राह्मगुप्तात् ब्राह्मगुप्ताभ्याम् ब्राह्मगुप्तेभ्यः
षष्ठीब्राह्मगुप्तस्य ब्राह्मगुप्तयोः ब्राह्मगुप्तानाम्
सप्तमीब्राह्मगुप्ते ब्राह्मगुप्तयोः ब्राह्मगुप्तेषु

समास ब्राह्मगुप्त

अव्यय ॰ब्राह्मगुप्तम् ॰ब्राह्मगुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria