Declension table of ?bolayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebolayiṣyantī bolayiṣyantyau bolayiṣyantyaḥ
Vocativebolayiṣyanti bolayiṣyantyau bolayiṣyantyaḥ
Accusativebolayiṣyantīm bolayiṣyantyau bolayiṣyantīḥ
Instrumentalbolayiṣyantyā bolayiṣyantībhyām bolayiṣyantībhiḥ
Dativebolayiṣyantyai bolayiṣyantībhyām bolayiṣyantībhyaḥ
Ablativebolayiṣyantyāḥ bolayiṣyantībhyām bolayiṣyantībhyaḥ
Genitivebolayiṣyantyāḥ bolayiṣyantyoḥ bolayiṣyantīnām
Locativebolayiṣyantyām bolayiṣyantyoḥ bolayiṣyantīṣu

Compound bolayiṣyanti - bolayiṣyantī -

Adverb -bolayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria