सुबन्तावली ?बोलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबोलयिष्यन्ती बोलयिष्यन्त्यौ बोलयिष्यन्त्यः
सम्बोधनम्बोलयिष्यन्ति बोलयिष्यन्त्यौ बोलयिष्यन्त्यः
द्वितीयाबोलयिष्यन्तीम् बोलयिष्यन्त्यौ बोलयिष्यन्तीः
तृतीयाबोलयिष्यन्त्या बोलयिष्यन्तीभ्याम् बोलयिष्यन्तीभिः
चतुर्थीबोलयिष्यन्त्यै बोलयिष्यन्तीभ्याम् बोलयिष्यन्तीभ्यः
पञ्चमीबोलयिष्यन्त्याः बोलयिष्यन्तीभ्याम् बोलयिष्यन्तीभ्यः
षष्ठीबोलयिष्यन्त्याः बोलयिष्यन्त्योः बोलयिष्यन्तीनाम्
सप्तमीबोलयिष्यन्त्याम् बोलयिष्यन्त्योः बोलयिष्यन्तीषु

समास बोलयिष्यन्ति बोलयिष्यन्ती

अव्यय ॰बोलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria