Declension table of ?bhyasat

Deva

MasculineSingularDualPlural
Nominativebhyasan bhyasantau bhyasantaḥ
Vocativebhyasan bhyasantau bhyasantaḥ
Accusativebhyasantam bhyasantau bhyasataḥ
Instrumentalbhyasatā bhyasadbhyām bhyasadbhiḥ
Dativebhyasate bhyasadbhyām bhyasadbhyaḥ
Ablativebhyasataḥ bhyasadbhyām bhyasadbhyaḥ
Genitivebhyasataḥ bhyasatoḥ bhyasatām
Locativebhyasati bhyasatoḥ bhyasatsu

Compound bhyasat -

Adverb -bhyasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria