Declension table of ?bhūpālavallabha

Deva

MasculineSingularDualPlural
Nominativebhūpālavallabhaḥ bhūpālavallabhau bhūpālavallabhāḥ
Vocativebhūpālavallabha bhūpālavallabhau bhūpālavallabhāḥ
Accusativebhūpālavallabham bhūpālavallabhau bhūpālavallabhān
Instrumentalbhūpālavallabhena bhūpālavallabhābhyām bhūpālavallabhaiḥ bhūpālavallabhebhiḥ
Dativebhūpālavallabhāya bhūpālavallabhābhyām bhūpālavallabhebhyaḥ
Ablativebhūpālavallabhāt bhūpālavallabhābhyām bhūpālavallabhebhyaḥ
Genitivebhūpālavallabhasya bhūpālavallabhayoḥ bhūpālavallabhānām
Locativebhūpālavallabhe bhūpālavallabhayoḥ bhūpālavallabheṣu

Compound bhūpālavallabha -

Adverb -bhūpālavallabham -bhūpālavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria