सुबन्तावली ?भूपालवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाभूपालवल्लभः भूपालवल्लभौ भूपालवल्लभाः
सम्बोधनम्भूपालवल्लभ भूपालवल्लभौ भूपालवल्लभाः
द्वितीयाभूपालवल्लभम् भूपालवल्लभौ भूपालवल्लभान्
तृतीयाभूपालवल्लभेन भूपालवल्लभाभ्याम् भूपालवल्लभैः भूपालवल्लभेभिः
चतुर्थीभूपालवल्लभाय भूपालवल्लभाभ्याम् भूपालवल्लभेभ्यः
पञ्चमीभूपालवल्लभात् भूपालवल्लभाभ्याम् भूपालवल्लभेभ्यः
षष्ठीभूपालवल्लभस्य भूपालवल्लभयोः भूपालवल्लभानाम्
सप्तमीभूपालवल्लभे भूपालवल्लभयोः भूपालवल्लभेषु

समास भूपालवल्लभ

अव्यय ॰भूपालवल्लभम् ॰भूपालवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria