Declension table of ?bhūmipracala

Deva

MasculineSingularDualPlural
Nominativebhūmipracalaḥ bhūmipracalau bhūmipracalāḥ
Vocativebhūmipracala bhūmipracalau bhūmipracalāḥ
Accusativebhūmipracalam bhūmipracalau bhūmipracalān
Instrumentalbhūmipracalena bhūmipracalābhyām bhūmipracalaiḥ bhūmipracalebhiḥ
Dativebhūmipracalāya bhūmipracalābhyām bhūmipracalebhyaḥ
Ablativebhūmipracalāt bhūmipracalābhyām bhūmipracalebhyaḥ
Genitivebhūmipracalasya bhūmipracalayoḥ bhūmipracalānām
Locativebhūmipracale bhūmipracalayoḥ bhūmipracaleṣu

Compound bhūmipracala -

Adverb -bhūmipracalam -bhūmipracalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria