सुबन्तावली ?भूमिप्रचल

Roma

पुमान्एकद्विबहु
प्रथमाभूमिप्रचलः भूमिप्रचलौ भूमिप्रचलाः
सम्बोधनम्भूमिप्रचल भूमिप्रचलौ भूमिप्रचलाः
द्वितीयाभूमिप्रचलम् भूमिप्रचलौ भूमिप्रचलान्
तृतीयाभूमिप्रचलेन भूमिप्रचलाभ्याम् भूमिप्रचलैः भूमिप्रचलेभिः
चतुर्थीभूमिप्रचलाय भूमिप्रचलाभ्याम् भूमिप्रचलेभ्यः
पञ्चमीभूमिप्रचलात् भूमिप्रचलाभ्याम् भूमिप्रचलेभ्यः
षष्ठीभूमिप्रचलस्य भूमिप्रचलयोः भूमिप्रचलानाम्
सप्तमीभूमिप्रचले भूमिप्रचलयोः भूमिप्रचलेषु

समास भूमिप्रचल

अव्यय ॰भूमिप्रचलम् ॰भूमिप्रचलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria