Declension table of ?bhūbhramaṇavicāra

Deva

MasculineSingularDualPlural
Nominativebhūbhramaṇavicāraḥ bhūbhramaṇavicārau bhūbhramaṇavicārāḥ
Vocativebhūbhramaṇavicāra bhūbhramaṇavicārau bhūbhramaṇavicārāḥ
Accusativebhūbhramaṇavicāram bhūbhramaṇavicārau bhūbhramaṇavicārān
Instrumentalbhūbhramaṇavicāreṇa bhūbhramaṇavicārābhyām bhūbhramaṇavicāraiḥ bhūbhramaṇavicārebhiḥ
Dativebhūbhramaṇavicārāya bhūbhramaṇavicārābhyām bhūbhramaṇavicārebhyaḥ
Ablativebhūbhramaṇavicārāt bhūbhramaṇavicārābhyām bhūbhramaṇavicārebhyaḥ
Genitivebhūbhramaṇavicārasya bhūbhramaṇavicārayoḥ bhūbhramaṇavicārāṇām
Locativebhūbhramaṇavicāre bhūbhramaṇavicārayoḥ bhūbhramaṇavicāreṣu

Compound bhūbhramaṇavicāra -

Adverb -bhūbhramaṇavicāram -bhūbhramaṇavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria