सुबन्तावली ?भूभ्रमणविचार

Roma

पुमान्एकद्विबहु
प्रथमाभूभ्रमणविचारः भूभ्रमणविचारौ भूभ्रमणविचाराः
सम्बोधनम्भूभ्रमणविचार भूभ्रमणविचारौ भूभ्रमणविचाराः
द्वितीयाभूभ्रमणविचारम् भूभ्रमणविचारौ भूभ्रमणविचारान्
तृतीयाभूभ्रमणविचारेण भूभ्रमणविचाराभ्याम् भूभ्रमणविचारैः भूभ्रमणविचारेभिः
चतुर्थीभूभ्रमणविचाराय भूभ्रमणविचाराभ्याम् भूभ्रमणविचारेभ्यः
पञ्चमीभूभ्रमणविचारात् भूभ्रमणविचाराभ्याम् भूभ्रमणविचारेभ्यः
षष्ठीभूभ्रमणविचारस्य भूभ्रमणविचारयोः भूभ्रमणविचाराणाम्
सप्तमीभूभ्रमणविचारे भूभ्रमणविचारयोः भूभ्रमणविचारेषु

समास भूभ्रमणविचार

अव्यय ॰भूभ्रमणविचारम् ॰भूभ्रमणविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria