Declension table of bhrūkuṃśa

Deva

MasculineSingularDualPlural
Nominativebhrūkuṃśaḥ bhrūkuṃśau bhrūkuṃśāḥ
Vocativebhrūkuṃśa bhrūkuṃśau bhrūkuṃśāḥ
Accusativebhrūkuṃśam bhrūkuṃśau bhrūkuṃśān
Instrumentalbhrūkuṃśena bhrūkuṃśābhyām bhrūkuṃśaiḥ bhrūkuṃśebhiḥ
Dativebhrūkuṃśāya bhrūkuṃśābhyām bhrūkuṃśebhyaḥ
Ablativebhrūkuṃśāt bhrūkuṃśābhyām bhrūkuṃśebhyaḥ
Genitivebhrūkuṃśasya bhrūkuṃśayoḥ bhrūkuṃśānām
Locativebhrūkuṃśe bhrūkuṃśayoḥ bhrūkuṃśeṣu

Compound bhrūkuṃśa -

Adverb -bhrūkuṃśam -bhrūkuṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria