Declension table of bhrūbhaṅga

Deva

MasculineSingularDualPlural
Nominativebhrūbhaṅgaḥ bhrūbhaṅgau bhrūbhaṅgāḥ
Vocativebhrūbhaṅga bhrūbhaṅgau bhrūbhaṅgāḥ
Accusativebhrūbhaṅgam bhrūbhaṅgau bhrūbhaṅgān
Instrumentalbhrūbhaṅgeṇa bhrūbhaṅgābhyām bhrūbhaṅgaiḥ bhrūbhaṅgebhiḥ
Dativebhrūbhaṅgāya bhrūbhaṅgābhyām bhrūbhaṅgebhyaḥ
Ablativebhrūbhaṅgāt bhrūbhaṅgābhyām bhrūbhaṅgebhyaḥ
Genitivebhrūbhaṅgasya bhrūbhaṅgayoḥ bhrūbhaṅgāṇām
Locativebhrūbhaṅge bhrūbhaṅgayoḥ bhrūbhaṅgeṣu

Compound bhrūbhaṅga -

Adverb -bhrūbhaṅgam -bhrūbhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria