Declension table of bhrūṇaghna

Deva

NeuterSingularDualPlural
Nominativebhrūṇaghnam bhrūṇaghne bhrūṇaghnāni
Vocativebhrūṇaghna bhrūṇaghne bhrūṇaghnāni
Accusativebhrūṇaghnam bhrūṇaghne bhrūṇaghnāni
Instrumentalbhrūṇaghnena bhrūṇaghnābhyām bhrūṇaghnaiḥ
Dativebhrūṇaghnāya bhrūṇaghnābhyām bhrūṇaghnebhyaḥ
Ablativebhrūṇaghnāt bhrūṇaghnābhyām bhrūṇaghnebhyaḥ
Genitivebhrūṇaghnasya bhrūṇaghnayoḥ bhrūṇaghnānām
Locativebhrūṇaghne bhrūṇaghnayoḥ bhrūṇaghneṣu

Compound bhrūṇaghna -

Adverb -bhrūṇaghnam -bhrūṇaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria