Declension table of bhramātmaka

Deva

MasculineSingularDualPlural
Nominativebhramātmakaḥ bhramātmakau bhramātmakāḥ
Vocativebhramātmaka bhramātmakau bhramātmakāḥ
Accusativebhramātmakam bhramātmakau bhramātmakān
Instrumentalbhramātmakena bhramātmakābhyām bhramātmakaiḥ bhramātmakebhiḥ
Dativebhramātmakāya bhramātmakābhyām bhramātmakebhyaḥ
Ablativebhramātmakāt bhramātmakābhyām bhramātmakebhyaḥ
Genitivebhramātmakasya bhramātmakayoḥ bhramātmakānām
Locativebhramātmake bhramātmakayoḥ bhramātmakeṣu

Compound bhramātmaka -

Adverb -bhramātmakam -bhramātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria