Declension table of bhramaṇatva

Deva

NeuterSingularDualPlural
Nominativebhramaṇatvam bhramaṇatve bhramaṇatvāni
Vocativebhramaṇatva bhramaṇatve bhramaṇatvāni
Accusativebhramaṇatvam bhramaṇatve bhramaṇatvāni
Instrumentalbhramaṇatvena bhramaṇatvābhyām bhramaṇatvaiḥ
Dativebhramaṇatvāya bhramaṇatvābhyām bhramaṇatvebhyaḥ
Ablativebhramaṇatvāt bhramaṇatvābhyām bhramaṇatvebhyaḥ
Genitivebhramaṇatvasya bhramaṇatvayoḥ bhramaṇatvānām
Locativebhramaṇatve bhramaṇatvayoḥ bhramaṇatveṣu

Compound bhramaṇatva -

Adverb -bhramaṇatvam -bhramaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria