सुबन्तावली ?भ्रक्षणीयाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | भ्रक्षणीया | भ्रक्षणीये | भ्रक्षणीयाः |
सम्बोधनम् | भ्रक्षणीये | भ्रक्षणीये | भ्रक्षणीयाः |
द्वितीया | भ्रक्षणीयाम् | भ्रक्षणीये | भ्रक्षणीयाः |
तृतीया | भ्रक्षणीयया | भ्रक्षणीयाभ्याम् | भ्रक्षणीयाभिः |
चतुर्थी | भ्रक्षणीयायै | भ्रक्षणीयाभ्याम् | भ्रक्षणीयाभ्यः |
पञ्चमी | भ्रक्षणीयायाः | भ्रक्षणीयाभ्याम् | भ्रक्षणीयाभ्यः |
षष्ठी | भ्रक्षणीयायाः | भ्रक्षणीययोः | भ्रक्षणीयानाम् |
सप्तमी | भ्रक्षणीयायाम् | भ्रक्षणीययोः | भ्रक्षणीयासु |