Declension table of ?bhrakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebhrakṣaṇīyā bhrakṣaṇīye bhrakṣaṇīyāḥ
Vocativebhrakṣaṇīye bhrakṣaṇīye bhrakṣaṇīyāḥ
Accusativebhrakṣaṇīyām bhrakṣaṇīye bhrakṣaṇīyāḥ
Instrumentalbhrakṣaṇīyayā bhrakṣaṇīyābhyām bhrakṣaṇīyābhiḥ
Dativebhrakṣaṇīyāyai bhrakṣaṇīyābhyām bhrakṣaṇīyābhyaḥ
Ablativebhrakṣaṇīyāyāḥ bhrakṣaṇīyābhyām bhrakṣaṇīyābhyaḥ
Genitivebhrakṣaṇīyāyāḥ bhrakṣaṇīyayoḥ bhrakṣaṇīyānām
Locativebhrakṣaṇīyāyām bhrakṣaṇīyayoḥ bhrakṣaṇīyāsu

Adverb -bhrakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria