Declension table of ?bhrājiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhrājiṣyamāṇaḥ bhrājiṣyamāṇau bhrājiṣyamāṇāḥ
Vocativebhrājiṣyamāṇa bhrājiṣyamāṇau bhrājiṣyamāṇāḥ
Accusativebhrājiṣyamāṇam bhrājiṣyamāṇau bhrājiṣyamāṇān
Instrumentalbhrājiṣyamāṇena bhrājiṣyamāṇābhyām bhrājiṣyamāṇaiḥ bhrājiṣyamāṇebhiḥ
Dativebhrājiṣyamāṇāya bhrājiṣyamāṇābhyām bhrājiṣyamāṇebhyaḥ
Ablativebhrājiṣyamāṇāt bhrājiṣyamāṇābhyām bhrājiṣyamāṇebhyaḥ
Genitivebhrājiṣyamāṇasya bhrājiṣyamāṇayoḥ bhrājiṣyamāṇānām
Locativebhrājiṣyamāṇe bhrājiṣyamāṇayoḥ bhrājiṣyamāṇeṣu

Compound bhrājiṣyamāṇa -

Adverb -bhrājiṣyamāṇam -bhrājiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria