सुबन्तावली ?भ्राजिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभ्राजिष्यमाणः भ्राजिष्यमाणौ भ्राजिष्यमाणाः
सम्बोधनम्भ्राजिष्यमाण भ्राजिष्यमाणौ भ्राजिष्यमाणाः
द्वितीयाभ्राजिष्यमाणम् भ्राजिष्यमाणौ भ्राजिष्यमाणान्
तृतीयाभ्राजिष्यमाणेन भ्राजिष्यमाणाभ्याम् भ्राजिष्यमाणैः भ्राजिष्यमाणेभिः
चतुर्थीभ्राजिष्यमाणाय भ्राजिष्यमाणाभ्याम् भ्राजिष्यमाणेभ्यः
पञ्चमीभ्राजिष्यमाणात् भ्राजिष्यमाणाभ्याम् भ्राजिष्यमाणेभ्यः
षष्ठीभ्राजिष्यमाणस्य भ्राजिष्यमाणयोः भ्राजिष्यमाणानाम्
सप्तमीभ्राजिष्यमाणे भ्राजिष्यमाणयोः भ्राजिष्यमाणेषु

समास भ्राजिष्यमाण

अव्यय ॰भ्राजिष्यमाणम् ॰भ्राजिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria