सुबन्तावली ?भोजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभोजयिष्यन्ती भोजयिष्यन्त्यौ भोजयिष्यन्त्यः
सम्बोधनम्भोजयिष्यन्ति भोजयिष्यन्त्यौ भोजयिष्यन्त्यः
द्वितीयाभोजयिष्यन्तीम् भोजयिष्यन्त्यौ भोजयिष्यन्तीः
तृतीयाभोजयिष्यन्त्या भोजयिष्यन्तीभ्याम् भोजयिष्यन्तीभिः
चतुर्थीभोजयिष्यन्त्यै भोजयिष्यन्तीभ्याम् भोजयिष्यन्तीभ्यः
पञ्चमीभोजयिष्यन्त्याः भोजयिष्यन्तीभ्याम् भोजयिष्यन्तीभ्यः
षष्ठीभोजयिष्यन्त्याः भोजयिष्यन्त्योः भोजयिष्यन्तीनाम्
सप्तमीभोजयिष्यन्त्याम् भोजयिष्यन्त्योः भोजयिष्यन्तीषु

समास भोजयिष्यन्ति भोजयिष्यन्ती

अव्यय ॰भोजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria