सुबन्तावली ?भोजयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभोजयिष्यमाणः भोजयिष्यमाणौ भोजयिष्यमाणाः
सम्बोधनम्भोजयिष्यमाण भोजयिष्यमाणौ भोजयिष्यमाणाः
द्वितीयाभोजयिष्यमाणम् भोजयिष्यमाणौ भोजयिष्यमाणान्
तृतीयाभोजयिष्यमाणेन भोजयिष्यमाणाभ्याम् भोजयिष्यमाणैः भोजयिष्यमाणेभिः
चतुर्थीभोजयिष्यमाणाय भोजयिष्यमाणाभ्याम् भोजयिष्यमाणेभ्यः
पञ्चमीभोजयिष्यमाणात् भोजयिष्यमाणाभ्याम् भोजयिष्यमाणेभ्यः
षष्ठीभोजयिष्यमाणस्य भोजयिष्यमाणयोः भोजयिष्यमाणानाम्
सप्तमीभोजयिष्यमाणे भोजयिष्यमाणयोः भोजयिष्यमाणेषु

समास भोजयिष्यमाण

अव्यय ॰भोजयिष्यमाणम् ॰भोजयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria