Declension table of ?bhojanakāla

Deva

MasculineSingularDualPlural
Nominativebhojanakālaḥ bhojanakālau bhojanakālāḥ
Vocativebhojanakāla bhojanakālau bhojanakālāḥ
Accusativebhojanakālam bhojanakālau bhojanakālān
Instrumentalbhojanakālena bhojanakālābhyām bhojanakālaiḥ bhojanakālebhiḥ
Dativebhojanakālāya bhojanakālābhyām bhojanakālebhyaḥ
Ablativebhojanakālāt bhojanakālābhyām bhojanakālebhyaḥ
Genitivebhojanakālasya bhojanakālayoḥ bhojanakālānām
Locativebhojanakāle bhojanakālayoḥ bhojanakāleṣu

Compound bhojanakāla -

Adverb -bhojanakālam -bhojanakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria