सुबन्तावली ?भोजनकाल

Roma

पुमान्एकद्विबहु
प्रथमाभोजनकालः भोजनकालौ भोजनकालाः
सम्बोधनम्भोजनकाल भोजनकालौ भोजनकालाः
द्वितीयाभोजनकालम् भोजनकालौ भोजनकालान्
तृतीयाभोजनकालेन भोजनकालाभ्याम् भोजनकालैः भोजनकालेभिः
चतुर्थीभोजनकालाय भोजनकालाभ्याम् भोजनकालेभ्यः
पञ्चमीभोजनकालात् भोजनकालाभ्याम् भोजनकालेभ्यः
षष्ठीभोजनकालस्य भोजनकालयोः भोजनकालानाम्
सप्तमीभोजनकाले भोजनकालयोः भोजनकालेषु

समास भोजनकाल

अव्यय ॰भोजनकालम् ॰भोजनकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria