Declension table of bhogopabhogavrata

Deva

NeuterSingularDualPlural
Nominativebhogopabhogavratam bhogopabhogavrate bhogopabhogavratāni
Vocativebhogopabhogavrata bhogopabhogavrate bhogopabhogavratāni
Accusativebhogopabhogavratam bhogopabhogavrate bhogopabhogavratāni
Instrumentalbhogopabhogavratena bhogopabhogavratābhyām bhogopabhogavrataiḥ
Dativebhogopabhogavratāya bhogopabhogavratābhyām bhogopabhogavratebhyaḥ
Ablativebhogopabhogavratāt bhogopabhogavratābhyām bhogopabhogavratebhyaḥ
Genitivebhogopabhogavratasya bhogopabhogavratayoḥ bhogopabhogavratānām
Locativebhogopabhogavrate bhogopabhogavratayoḥ bhogopabhogavrateṣu

Compound bhogopabhogavrata -

Adverb -bhogopabhogavratam -bhogopabhogavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria