सुबन्तावली भिन्नकट

Roma

पुमान्एकद्विबहु
प्रथमाभिन्नकटः भिन्नकटौ भिन्नकटाः
सम्बोधनम्भिन्नकट भिन्नकटौ भिन्नकटाः
द्वितीयाभिन्नकटम् भिन्नकटौ भिन्नकटान्
तृतीयाभिन्नकटेन भिन्नकटाभ्याम् भिन्नकटैः भिन्नकटेभिः
चतुर्थीभिन्नकटाय भिन्नकटाभ्याम् भिन्नकटेभ्यः
पञ्चमीभिन्नकटात् भिन्नकटाभ्याम् भिन्नकटेभ्यः
षष्ठीभिन्नकटस्य भिन्नकटयोः भिन्नकटानाम्
सप्तमीभिन्नकटे भिन्नकटयोः भिन्नकटेषु

समास भिन्नकट

अव्यय ॰भिन्नकटम् ॰भिन्नकटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria