Declension table of bhinnakaṭa

Deva

MasculineSingularDualPlural
Nominativebhinnakaṭaḥ bhinnakaṭau bhinnakaṭāḥ
Vocativebhinnakaṭa bhinnakaṭau bhinnakaṭāḥ
Accusativebhinnakaṭam bhinnakaṭau bhinnakaṭān
Instrumentalbhinnakaṭena bhinnakaṭābhyām bhinnakaṭaiḥ bhinnakaṭebhiḥ
Dativebhinnakaṭāya bhinnakaṭābhyām bhinnakaṭebhyaḥ
Ablativebhinnakaṭāt bhinnakaṭābhyām bhinnakaṭebhyaḥ
Genitivebhinnakaṭasya bhinnakaṭayoḥ bhinnakaṭānām
Locativebhinnakaṭe bhinnakaṭayoḥ bhinnakaṭeṣu

Compound bhinnakaṭa -

Adverb -bhinnakaṭam -bhinnakaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria