सुबन्तावली ?भिषज्यितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभिषज्यितव्यः भिषज्यितव्यौ भिषज्यितव्याः
सम्बोधनम्भिषज्यितव्य भिषज्यितव्यौ भिषज्यितव्याः
द्वितीयाभिषज्यितव्यम् भिषज्यितव्यौ भिषज्यितव्यान्
तृतीयाभिषज्यितव्येन भिषज्यितव्याभ्याम् भिषज्यितव्यैः भिषज्यितव्येभिः
चतुर्थीभिषज्यितव्याय भिषज्यितव्याभ्याम् भिषज्यितव्येभ्यः
पञ्चमीभिषज्यितव्यात् भिषज्यितव्याभ्याम् भिषज्यितव्येभ्यः
षष्ठीभिषज्यितव्यस्य भिषज्यितव्ययोः भिषज्यितव्यानाम्
सप्तमीभिषज्यितव्ये भिषज्यितव्ययोः भिषज्यितव्येषु

समास भिषज्यितव्य

अव्यय ॰भिषज्यितव्यम् ॰भिषज्यितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria