Declension table of ?bhiṣajyitavya

Deva

MasculineSingularDualPlural
Nominativebhiṣajyitavyaḥ bhiṣajyitavyau bhiṣajyitavyāḥ
Vocativebhiṣajyitavya bhiṣajyitavyau bhiṣajyitavyāḥ
Accusativebhiṣajyitavyam bhiṣajyitavyau bhiṣajyitavyān
Instrumentalbhiṣajyitavyena bhiṣajyitavyābhyām bhiṣajyitavyaiḥ bhiṣajyitavyebhiḥ
Dativebhiṣajyitavyāya bhiṣajyitavyābhyām bhiṣajyitavyebhyaḥ
Ablativebhiṣajyitavyāt bhiṣajyitavyābhyām bhiṣajyitavyebhyaḥ
Genitivebhiṣajyitavyasya bhiṣajyitavyayoḥ bhiṣajyitavyānām
Locativebhiṣajyitavye bhiṣajyitavyayoḥ bhiṣajyitavyeṣu

Compound bhiṣajyitavya -

Adverb -bhiṣajyitavyam -bhiṣajyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria