सुबन्तावली ?भेरीतादण

Roma

नपुंसकम्एकद्विबहु
प्रथमाभेरीतादणम् भेरीतादणे भेरीतादणानि
सम्बोधनम्भेरीतादण भेरीतादणे भेरीतादणानि
द्वितीयाभेरीतादणम् भेरीतादणे भेरीतादणानि
तृतीयाभेरीतादणेन भेरीतादणाभ्याम् भेरीतादणैः
चतुर्थीभेरीतादणाय भेरीतादणाभ्याम् भेरीतादणेभ्यः
पञ्चमीभेरीतादणात् भेरीतादणाभ्याम् भेरीतादणेभ्यः
षष्ठीभेरीतादणस्य भेरीतादणयोः भेरीतादणानाम्
सप्तमीभेरीतादणे भेरीतादणयोः भेरीतादणेषु

समास भेरीतादण

अव्यय ॰भेरीतादणम् ॰भेरीतादणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria