Declension table of ?bherītādaṇa

Deva

NeuterSingularDualPlural
Nominativebherītādaṇam bherītādaṇe bherītādaṇāni
Vocativebherītādaṇa bherītādaṇe bherītādaṇāni
Accusativebherītādaṇam bherītādaṇe bherītādaṇāni
Instrumentalbherītādaṇena bherītādaṇābhyām bherītādaṇaiḥ
Dativebherītādaṇāya bherītādaṇābhyām bherītādaṇebhyaḥ
Ablativebherītādaṇāt bherītādaṇābhyām bherītādaṇebhyaḥ
Genitivebherītādaṇasya bherītādaṇayoḥ bherītādaṇānām
Locativebherītādaṇe bherītādaṇayoḥ bherītādaṇeṣu

Compound bherītādaṇa -

Adverb -bherītādaṇam -bherītādaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria