Declension table of bhautopākhyāna

Deva

NeuterSingularDualPlural
Nominativebhautopākhyānam bhautopākhyāne bhautopākhyānāni
Vocativebhautopākhyāna bhautopākhyāne bhautopākhyānāni
Accusativebhautopākhyānam bhautopākhyāne bhautopākhyānāni
Instrumentalbhautopākhyānena bhautopākhyānābhyām bhautopākhyānaiḥ
Dativebhautopākhyānāya bhautopākhyānābhyām bhautopākhyānebhyaḥ
Ablativebhautopākhyānāt bhautopākhyānābhyām bhautopākhyānebhyaḥ
Genitivebhautopākhyānasya bhautopākhyānayoḥ bhautopākhyānānām
Locativebhautopākhyāne bhautopākhyānayoḥ bhautopākhyāneṣu

Compound bhautopākhyāna -

Adverb -bhautopākhyānam -bhautopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria