Declension table of bhaumika

Deva

MasculineSingularDualPlural
Nominativebhaumikaḥ bhaumikau bhaumikāḥ
Vocativebhaumika bhaumikau bhaumikāḥ
Accusativebhaumikam bhaumikau bhaumikān
Instrumentalbhaumikena bhaumikābhyām bhaumikaiḥ bhaumikebhiḥ
Dativebhaumikāya bhaumikābhyām bhaumikebhyaḥ
Ablativebhaumikāt bhaumikābhyām bhaumikebhyaḥ
Genitivebhaumikasya bhaumikayoḥ bhaumikānām
Locativebhaumike bhaumikayoḥ bhaumikeṣu

Compound bhaumika -

Adverb -bhaumikam -bhaumikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria