सुबन्तावली ?भर्विष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभर्विष्यमाणः भर्विष्यमाणौ भर्विष्यमाणाः
सम्बोधनम्भर्विष्यमाण भर्विष्यमाणौ भर्विष्यमाणाः
द्वितीयाभर्विष्यमाणम् भर्विष्यमाणौ भर्विष्यमाणान्
तृतीयाभर्विष्यमाणेन भर्विष्यमाणाभ्याम् भर्विष्यमाणैः भर्विष्यमाणेभिः
चतुर्थीभर्विष्यमाणाय भर्विष्यमाणाभ्याम् भर्विष्यमाणेभ्यः
पञ्चमीभर्विष्यमाणात् भर्विष्यमाणाभ्याम् भर्विष्यमाणेभ्यः
षष्ठीभर्विष्यमाणस्य भर्विष्यमाणयोः भर्विष्यमाणानाम्
सप्तमीभर्विष्यमाणे भर्विष्यमाणयोः भर्विष्यमाणेषु

समास भर्विष्यमाण

अव्यय ॰भर्विष्यमाणम् ॰भर्विष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria