Declension table of bharatārṇava

Deva

MasculineSingularDualPlural
Nominativebharatārṇavaḥ bharatārṇavau bharatārṇavāḥ
Vocativebharatārṇava bharatārṇavau bharatārṇavāḥ
Accusativebharatārṇavam bharatārṇavau bharatārṇavān
Instrumentalbharatārṇavena bharatārṇavābhyām bharatārṇavaiḥ bharatārṇavebhiḥ
Dativebharatārṇavāya bharatārṇavābhyām bharatārṇavebhyaḥ
Ablativebharatārṇavāt bharatārṇavābhyām bharatārṇavebhyaḥ
Genitivebharatārṇavasya bharatārṇavayoḥ bharatārṇavānām
Locativebharatārṇave bharatārṇavayoḥ bharatārṇaveṣu

Compound bharatārṇava -

Adverb -bharatārṇavam -bharatārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria