सुबन्तावली भरतार्णव

Roma

पुमान्एकद्विबहु
प्रथमाभरतार्णवः भरतार्णवौ भरतार्णवाः
सम्बोधनम्भरतार्णव भरतार्णवौ भरतार्णवाः
द्वितीयाभरतार्णवम् भरतार्णवौ भरतार्णवान्
तृतीयाभरतार्णवेन भरतार्णवाभ्याम् भरतार्णवैः भरतार्णवेभिः
चतुर्थीभरतार्णवाय भरतार्णवाभ्याम् भरतार्णवेभ्यः
पञ्चमीभरतार्णवात् भरतार्णवाभ्याम् भरतार्णवेभ्यः
षष्ठीभरतार्णवस्य भरतार्णवयोः भरतार्णवानाम्
सप्तमीभरतार्णवे भरतार्णवयोः भरतार्णवेषु

समास भरतार्णव

अव्यय ॰भरतार्णवम् ॰भरतार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria