Declension table of bharaṭakadvātriṃśikā

Deva

FeminineSingularDualPlural
Nominativebharaṭakadvātriṃśikā bharaṭakadvātriṃśike bharaṭakadvātriṃśikāḥ
Vocativebharaṭakadvātriṃśike bharaṭakadvātriṃśike bharaṭakadvātriṃśikāḥ
Accusativebharaṭakadvātriṃśikām bharaṭakadvātriṃśike bharaṭakadvātriṃśikāḥ
Instrumentalbharaṭakadvātriṃśikayā bharaṭakadvātriṃśikābhyām bharaṭakadvātriṃśikābhiḥ
Dativebharaṭakadvātriṃśikāyai bharaṭakadvātriṃśikābhyām bharaṭakadvātriṃśikābhyaḥ
Ablativebharaṭakadvātriṃśikāyāḥ bharaṭakadvātriṃśikābhyām bharaṭakadvātriṃśikābhyaḥ
Genitivebharaṭakadvātriṃśikāyāḥ bharaṭakadvātriṃśikayoḥ bharaṭakadvātriṃśikānām
Locativebharaṭakadvātriṃśikāyām bharaṭakadvātriṃśikayoḥ bharaṭakadvātriṃśikāsu

Adverb -bharaṭakadvātriṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria