सुबन्तावली भरटकद्वात्रिंशिका

Roma

स्त्रीएकद्विबहु
प्रथमाभरटकद्वात्रिंशिका भरटकद्वात्रिंशिके भरटकद्वात्रिंशिकाः
सम्बोधनम्भरटकद्वात्रिंशिके भरटकद्वात्रिंशिके भरटकद्वात्रिंशिकाः
द्वितीयाभरटकद्वात्रिंशिकाम् भरटकद्वात्रिंशिके भरटकद्वात्रिंशिकाः
तृतीयाभरटकद्वात्रिंशिकया भरटकद्वात्रिंशिकाभ्याम् भरटकद्वात्रिंशिकाभिः
चतुर्थीभरटकद्वात्रिंशिकायै भरटकद्वात्रिंशिकाभ्याम् भरटकद्वात्रिंशिकाभ्यः
पञ्चमीभरटकद्वात्रिंशिकायाः भरटकद्वात्रिंशिकाभ्याम् भरटकद्वात्रिंशिकाभ्यः
षष्ठीभरटकद्वात्रिंशिकायाः भरटकद्वात्रिंशिकयोः भरटकद्वात्रिंशिकानाम्
सप्तमीभरटकद्वात्रिंशिकायाम् भरटकद्वात्रिंशिकयोः भरटकद्वात्रिंशिकासु

अव्यय ॰भरटकद्वात्रिंशिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria