Declension table of ?bhandiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhandiṣyamāṇaḥ bhandiṣyamāṇau bhandiṣyamāṇāḥ
Vocativebhandiṣyamāṇa bhandiṣyamāṇau bhandiṣyamāṇāḥ
Accusativebhandiṣyamāṇam bhandiṣyamāṇau bhandiṣyamāṇān
Instrumentalbhandiṣyamāṇena bhandiṣyamāṇābhyām bhandiṣyamāṇaiḥ bhandiṣyamāṇebhiḥ
Dativebhandiṣyamāṇāya bhandiṣyamāṇābhyām bhandiṣyamāṇebhyaḥ
Ablativebhandiṣyamāṇāt bhandiṣyamāṇābhyām bhandiṣyamāṇebhyaḥ
Genitivebhandiṣyamāṇasya bhandiṣyamāṇayoḥ bhandiṣyamāṇānām
Locativebhandiṣyamāṇe bhandiṣyamāṇayoḥ bhandiṣyamāṇeṣu

Compound bhandiṣyamāṇa -

Adverb -bhandiṣyamāṇam -bhandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria